Original

अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः ।घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ॥ ३८ ॥

Segmented

अन्यान् च पार्थिवान् राजञ् शतशो ऽथ सहस्रशः घृत-धारा-हुतैः दीप्तैः पावकैः समदाहयन्

Analysis

Word Lemma Parse
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
घृत घृत pos=n,comp=y
धारा धारा pos=n,comp=y
हुतैः हु pos=va,g=m,c=3,n=p,f=part
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
पावकैः पावक pos=n,g=m,c=3,n=p
समदाहयन् संदाहय् pos=v,p=3,n=p,l=lan