Original

घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च ।अलम्बुसं च राजानं जलसंधं च पार्थिवम् ॥ ३७ ॥

Segmented

घटोत्कचम् राक्षस-इन्द्रम् बक-भ्रातरम् एव च अलम्बुसम् च राजानम् जलसंधम् च पार्थिवम्

Analysis

Word Lemma Parse
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
बक बक pos=n,comp=y
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s