Original

कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् ।केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥ ३६ ॥

Segmented

कर्णम् वैकर्तनम् च एव सह पुत्रम् अमर्षणम् केकयान् च महा-इष्वासान् त्रिगर्तान् च महा-रथान्

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सह सह pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
केकयान् केकय pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p