Original

कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् ।अचलं वृषकं चैव भगदत्तं च पार्थिवम् ॥ ३५ ॥

Segmented

कौसल्यम् द्रौपदेयान् च शकुनिम् च अपि सौबलम् अचलम् वृषकम् च एव भगदत्तम् च पार्थिवम्

Analysis

Word Lemma Parse
कौसल्यम् कौसल्य pos=n,g=m,c=2,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
अचलम् अचल pos=n,g=m,c=2,n=s
वृषकम् वृषक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s