Original

शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् ।युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥ ३४ ॥

Segmented

शिखण्डिनम् च पाञ्चाल्यम् धृष्टद्युम्नम् च पार्षतम् युधामन्युम् च विक्रान्तम् उत्तमौजसम् एव च

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=n,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
युधामन्युम् युधामन्यु pos=n,g=m,c=2,n=s
pos=i
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
उत्तमौजसम् उत्तमौजस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i