Original

बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान् ।राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥ ३३ ॥

Segmented

बृहन्तम् सोमदत्तम् च सृञ्जयान् च शत-अधिकान् राजानम् क्षेमधन्वानम् विराट-द्रुपदौ तथा

Analysis

Word Lemma Parse
बृहन्तम् बृहन्त pos=n,g=m,c=2,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
pos=i
शत शत pos=n,comp=y
अधिकान् अधिक pos=a,g=m,c=2,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
क्षेमधन्वानम् क्षेमधन्वन् pos=n,g=m,c=2,n=s
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=2,n=d
तथा तथा pos=i