Original

जयद्रथं च राजानमभिमन्युं च भारत ।दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥ ३२ ॥

Segmented

जयद्रथम् च राजानम् अभिमन्युम् च भारत दौःशासनिम् लक्ष्मणम् च धृष्टकेतुम् च पार्थिवम्

Analysis

Word Lemma Parse
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दौःशासनिम् दौःशासनि pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s