Original

दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् ।शल्यं शलं च राजानं भूरिश्रवसमेव च ॥ ३१ ॥

Segmented

दुर्योधनम् च राजानम् भ्रातॄन् च अस्य शत-अधिकान् शल्यम् शलम् च राजानम् भूरिश्रवसम् एव च

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शत शत pos=n,comp=y
अधिकान् अधिक pos=a,g=m,c=2,n=p
शल्यम् शल्य pos=n,g=m,c=2,n=s
शलम् शल pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i