Original

चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा ॥ ३० ॥

Segmented

चिताः कृत्वा प्रयत्नेन यथामुख्यान् नराधिपान् दाहयामासुः अव्यग्रा विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
चिताः चिता pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
यथामुख्यान् यथामुख्य pos=a,g=m,c=2,n=p
नराधिपान् नराधिप pos=n,g=m,c=2,n=p
दाहयामासुः दाहय् pos=v,p=3,n=p,l=lit
अव्यग्रा अव्यग्र pos=a,g=m,c=1,n=p
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s