Original

निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् ।कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥ ३ ॥

Segmented

निष्ठुरम् वैर-परुषम् वृद्धानाम् शासन-अतिगम् कथम् आत्म-कृतम् दोषम् मयि आधातुम् इह इच्छसि

Analysis

Word Lemma Parse
निष्ठुरम् निष्ठुर pos=a,g=m,c=2,n=s
वैर वैर pos=n,comp=y
परुषम् परुष pos=a,g=m,c=2,n=s
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
शासन शासन pos=n,comp=y
अतिगम् अतिग pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
आत्म आत्मन् pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
दोषम् दोष pos=n,g=m,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
आधातुम् आधा pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat