Original

समाहृत्य महार्हाणि दारूणां चैव संचयान् ।रथांश्च मृदितांस्तत्र नानाप्रहरणानि च ॥ २९ ॥

Segmented

समाहृत्य महार्हाणि दारूणाम् च एव संचयान् रथान् च मृदितान् तत्र नाना प्रहरणानि च

Analysis

Word Lemma Parse
समाहृत्य समाहृ pos=vi
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
दारूणाम् दारु pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
संचयान् संचय pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
मृदितान् मृद् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
नाना नाना pos=i
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
pos=i