Original

शासनाद्धर्मराजस्य क्षत्ता सूतश्च संजयः ।सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥ २७ ॥

Segmented

शासनाद् धर्मराजस्य क्षत्ता सूतः च संजयः सुधर्मा धौम्य-सहितः इन्द्रसेन-आदयः तथा

Analysis

Word Lemma Parse
शासनाद् शासन pos=n,g=n,c=5,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
pos=i
संजयः संजय pos=n,g=m,c=1,n=s
सुधर्मा सुधर्मन् pos=n,g=m,c=1,n=s
धौम्य धौम्य pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
इन्द्रसेन इन्द्रसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
तथा तथा pos=i