Original

विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः ॥ २५ ॥

Segmented

विदुरम् च महा-बुद्धिम् युयुत्सुम् च एव कौरवम् इन्द्रसेन-मुखान् च एव भृत्यान् सूतान् च सर्वशः

Analysis

Word Lemma Parse
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कौरवम् कौरव pos=n,g=m,c=2,n=s
इन्द्रसेन इन्द्रसेन pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
सूतान् सूत pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i