Original

वैशंपायन उवाच ।एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः ।आदिदेश सुधर्माणं धौम्यं सूतं च संजयम् ॥ २४ ॥

Segmented

वैशंपायन उवाच एवम् उक्तो महा-प्राज्ञः कुन्ती-पुत्रः युधिष्ठिरः आदिदेश सुधर्माणम् धौम्यम् सूतम् च संजयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
सुधर्माणम् सुधर्मन् pos=n,g=m,c=2,n=s
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
संजयम् संजय pos=n,g=m,c=2,n=s