Original

यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः ।तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर ॥ २३ ॥

Segmented

यान् सुपर्णाः च गृध्राः च विकर्षन्ति ततस् ततस् तेषाम् तु कर्मणा लोका भविष्यन्ति युधिष्ठिर

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
विकर्षन्ति विकृष् pos=v,p=3,n=p,l=lat
ततस् ततस् pos=i
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
लोका लोक pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s