Original

न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः ।वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः ॥ २२ ॥

Segmented

न येषाम् सन्ति कर्तारो न च ये अत्र आहिताग्नयः वयम् च कस्य कुर्याम उ बहु-त्वात् तात कर्मणः

Analysis

Word Lemma Parse
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
कर्तारो कर्तृ pos=a,g=m,c=1,n=p
pos=i
pos=i
ये यद् pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
आहिताग्नयः आहिताग्नि pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
pos=i
कस्य pos=n,g=m,c=6,n=s
कुर्याम कृ pos=v,p=1,n=p,l=vidhilin
pos=i
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s