Original

धृतराष्ट्र उवाच ।येऽत्रानाथा जनस्यास्य सनाथा ये च भारत ।कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥ २१ ॥

Segmented

धृतराष्ट्र उवाच ये अत्र अनाथाः जनस्य अस्य स नाथाः ये च भारत कच्चित् तेषाम् शरीराणि धक्ष्यन्ति विधि-पूर्वकम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
अनाथाः अनाथ pos=a,g=m,c=1,n=p
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
नाथाः नाथ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
कच्चित् कच्चित् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
शरीराणि शरीर pos=n,g=n,c=1,n=p
धक्ष्यन्ति दह् pos=v,p=3,n=p,l=lrt
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s