Original

देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् ।दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥ २० ॥

Segmented

देवर्षिः लोमशो दृष्टः ततस् प्राप्तो अस्मि अनुस्मृतिम् दिव्यम् चक्षुः अपि प्राप्तम् ज्ञान-योगेन वै पुरा

Analysis

Word Lemma Parse
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
लोमशो लोमश pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अनुस्मृतिम् अनुस्मृति pos=n,g=f,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
अपि अपि pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
ज्ञान ज्ञान pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
वै वै pos=i
पुरा पुरा pos=i