Original

या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् ।दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥ २ ॥

Segmented

या त्वम् पुत्रम् दुरात्मानम् ईर्षुम् अत्यन्त-मानिनम् दुर्योधनम् पुरस्कृत्य दुष्कृतम् साधु मन्यसे

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुरात्मानम् दुरात्मन् pos=a,g=m,c=2,n=s
ईर्षुम् ईर्षु pos=a,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
मानिनम् मानिन् pos=a,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
दुष्कृतम् दुष्कृत pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat