Original

युधिष्ठिर उवाच ।निदेशाद्भवतः पूर्वं वने विचरता मया ।तीर्थयात्राप्रसङ्गेन संप्राप्तोऽयमनुग्रहः ॥ १९ ॥

Segmented

युधिष्ठिर उवाच निदेशाद् भवतः पूर्वम् वने विचरता मया तीर्थ-यात्रा-प्रसङ्गेन सम्प्राप्तो ऽयम् अनुग्रहः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निदेशाद् निदेश pos=n,g=m,c=5,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
वने वन pos=n,g=n,c=7,n=s
विचरता विचर् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तीर्थ तीर्थ pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
प्रसङ्गेन प्रसङ्ग pos=n,g=m,c=3,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s