Original

ये तत्र निहता राजन्नन्तरायोधनं प्रति ।यथा कथंचित्ते राजन्संप्राप्ता उत्तरान्कुरून् ॥ १७ ॥

Segmented

ये तत्र निहता राजन्न् अन्तः आयोधनम् प्रति यथा कथंचित् ते राजन् सम्प्राप्ता उत्तरान् कुरून्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्तः अन्तर् pos=i
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
यथा यथा pos=i
कथंचित् कथंचिद् pos=i
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=m,c=1,n=p,f=part
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p