Original

छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः ।गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः ॥ १६ ॥

Segmented

छिद्यमानाः शितैः शस्त्रैः क्षत्र-धर्म-परायणाः गताः ते ब्रह्म-सदनम् हता वीराः सु वर्चसः

Analysis

Word Lemma Parse
छिद्यमानाः छिद् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=n,c=3,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
हता हन् pos=va,g=m,c=1,n=p,f=part
वीराः वीर pos=n,g=m,c=1,n=p
सु सु pos=i
वर्चसः वर्चस् pos=n,g=m,c=1,n=p