Original

पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः ।ह्रीनिषेधा महात्मानः परानभिमुखा रणे ॥ १५ ॥

Segmented

पीड्यमानाः परैः ये तु हीयमाना निरायुधाः ह्री-निषेधाः महात्मानः परान् अभिमुखा रणे

Analysis

Word Lemma Parse
पीड्यमानाः पीडय् pos=va,g=m,c=1,n=p,f=part
परैः पर pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
हीयमाना हा pos=va,g=m,c=1,n=p,f=part
निरायुधाः निरायुध pos=a,g=m,c=1,n=p
ह्री ह्री pos=n,comp=y
निषेधाः निषेध pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
अभिमुखा अभिमुख pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s