Original

ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः ।शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥ १४ ॥

Segmented

ये तु संग्राम-भूमिष्ठाः याचमानाः पराङ्मुखाः शस्त्रेण निधनम् प्राप्ता गताः ते गुह्यकान् प्रति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
संग्राम संग्राम pos=n,comp=y
भूमिष्ठाः भूमिष्ठ pos=a,g=m,c=1,n=p
याचमानाः याच् pos=va,g=m,c=1,n=p,f=part
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
गुह्यकान् गुह्यक pos=n,g=m,c=2,n=p
प्रति प्रति pos=i