Original

धृतराष्ट्र उवाच ।युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः ।आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥ ११ ॥

Segmented

धृतराष्ट्र उवाच युधिष्ठिर गतिम् काम् ते गताः पुरुष-सत्तमाः आचक्ष्व मे महा-बाहो सर्व-ज्ञः हि असि मे मतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
गतिम् गति pos=n,g=f,c=2,n=s
काम् pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part