Original

अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश ।दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च ॥ १० ॥

Segmented

अलक्ष्याणाम् तु वीराणाम् सहस्राणि चतुर्दश दश च अन्यानि राज-इन्द्र शतम् षष्टिः च पञ्च च

Analysis

Word Lemma Parse
अलक्ष्याणाम् अलक्ष्य pos=a,g=m,c=6,n=p
तु तु pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
दश दशन् pos=n,g=n,c=1,n=s
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शतम् शत pos=n,g=n,c=1,n=s
षष्टिः षष्टि pos=n,g=f,c=1,n=s
pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
pos=i