Original

वासुदेव उवाच ।उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ।तवैव ह्यपराधेन कुरवो निधनं गताः ॥ १ ॥

Segmented

वासुदेव उवाच उत्तिष्ठ उत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ते एव हि अपराधेन कुरवो निधनम् गताः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
गान्धारि गान्धारी pos=n,g=f,c=8,n=s
मा मा pos=i
pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
हि हि pos=i
अपराधेन अपराध pos=n,g=m,c=3,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part