Original

प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः ।स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ॥ ९ ॥

Segmented

प्रकीर्ण-सर्व-आभरण रुदन्त्यः शोक-कर्शिताः सु आस्तीर्ण-शयन-उपेताः मागध्यः शेरते भुवि

Analysis

Word Lemma Parse
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,g=f,c=1,n=p
रुदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=f,c=1,n=p,f=part
सु सु pos=i
आस्तीर्ण आस्तृ pos=va,comp=y,f=part
शयन शयन pos=n,comp=y
उपेताः उपे pos=va,g=f,c=1,n=p,f=part
मागध्यः मागधी pos=n,g=f,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
भुवि भू pos=n,g=f,c=7,n=s