Original

आसामायतनेत्राणां सुस्वराणां जनार्दन ।मनःश्रुतिहरो नादो मनो मोहयतीव मे ॥ ८ ॥

Segmented

आसाम् आयत-नेत्रानाम् सु स्वरानाम् जनार्दन मनः-श्रुति-हरः नादो मनो मोहयति इव मे

Analysis

Word Lemma Parse
आसाम् इदम् pos=n,g=f,c=6,n=p
आयत आयम् pos=va,comp=y,f=part
नेत्रानाम् नेत्र pos=n,g=f,c=6,n=p
सु सु pos=i
स्वरानाम् स्वर pos=n,g=f,c=6,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
मनः मनस् pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
नादो नाद pos=n,g=m,c=1,n=s
मनो मनस् pos=n,g=n,c=2,n=s
मोहयति मोहय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s