Original

आतपे क्लाम्यमानानां विविधानामिव स्रजाम् ।क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् ॥ ५ ॥

Segmented

आतपे क्लाम्यमानानाम् विविधानाम् इव स्रजाम् क्लान्तानाम् अपि नारीणाम् न श्रीः जहति वै तनुम्

Analysis

Word Lemma Parse
आतपे आतप pos=n,g=m,c=7,n=s
क्लाम्यमानानाम् क्लम् pos=va,g=f,c=6,n=p,f=part
विविधानाम् विविध pos=a,g=f,c=6,n=p
इव इव pos=i
स्रजाम् स्रज् pos=n,g=f,c=6,n=p
क्लान्तानाम् क्लम् pos=va,g=f,c=6,n=p,f=part
अपि अपि pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
जहति हा pos=v,p=3,n=s,l=lat
वै वै pos=i
तनुम् तनु pos=n,g=f,c=2,n=s