Original

इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः ।बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ॥ ४६ ॥

Segmented

इति उक्ते दाशार्हे पाण्डवाः त्रस्-चेतसः बभूवुः भृश-संविग्नाः निराशाः च अपि जीविते

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
दाशार्हे दाशार्ह pos=n,g=m,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
त्रस् त्रस् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
भृश भृश pos=a,comp=y
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
निराशाः निराश pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
जीविते जीवित pos=n,g=n,c=7,n=s