Original

अवध्यास्ते नरैरन्यैरपि वा देवदानवैः ।परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः ॥ ४५ ॥

Segmented

अवध्याः ते नरैः अन्यैः अपि वा देव-दानवैः परस्पर-कृतम् नाशम् अतः प्राप्स्यन्ति यादवाः

Analysis

Word Lemma Parse
अवध्याः अवध्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नरैः नर pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
अपि अपि pos=i
वा वा pos=i
देव देव pos=n,comp=y
दानवैः दानव pos=n,g=m,c=3,n=p
परस्पर परस्पर pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
नाशम् नाश pos=n,g=m,c=2,n=s
अतः अतस् pos=i
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
यादवाः यादव pos=n,g=m,c=1,n=p