Original

संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे ।जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ॥ ४४ ॥

Segmented

संहर्ता वृष्णि-चक्रस्य न अन्यः मद् विद्यते शुभे जाने ऽहम् एतद् अपि एवम् चीर्णम् चरसि क्षत्रिये

Analysis

Word Lemma Parse
संहर्ता संहर्तृ pos=a,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
चक्रस्य चक्र pos=n,g=n,c=6,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
मद् मद् pos=n,g=,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
शुभे शुभ pos=a,g=f,c=8,n=s
जाने ज्ञा pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
एवम् एवम् pos=i
चीर्णम् चर् pos=va,g=n,c=2,n=s,f=part
चरसि चर् pos=v,p=2,n=s,l=lat
क्षत्रिये क्षत्रिया pos=n,g=f,c=8,n=s