Original

वैशंपायन उवाच ।तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः ।उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥ ४३ ॥

Segmented

वैशंपायन उवाच तत् श्रुत्वा वचनम् घोरम् वासुदेवो महा-मनाः उवाच देवीम् गान्धारीम् ईषद् अभ्युत्स्मयन्न् इव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवीम् देवी pos=n,g=f,c=2,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
ईषद् ईषत् pos=i
अभ्युत्स्मयन्न् अभ्युत्स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i