Original

तवाप्येवं हतसुता निहतज्ञातिबान्धवाः ।स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ॥ ४२ ॥

Segmented

ते अपि एवम् हत-सुत निहत-ज्ञाति-बान्धव स्त्रियः परिपतिष्यन्ति यथा एताः भरत-स्त्रियः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एवम् एवम् pos=i
हत हन् pos=va,comp=y,f=part
सुत सुत pos=n,g=f,c=1,n=p
निहत निहन् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
बान्धव बान्धव pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
परिपतिष्यन्ति परिपत् pos=v,p=3,n=p,l=lrt
यथा यथा pos=i
एताः एतद् pos=n,g=f,c=1,n=p
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p