Original

त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन ।हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ।कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥ ४१ ॥

Segmented

त्वम् अपि उपस्थिते वर्षे षट्त्रिंशे मधुसूदन हत-ज्ञातिः हत-अमात्यः हत-पुत्रः वनेचरः कुत्सितेन अभ्युपायेन निधनम् समवाप्स्यसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
वर्षे वर्ष pos=n,g=m,c=7,n=s
षट्त्रिंशे षट्त्रिंश pos=a,g=m,c=7,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
हत हन् pos=va,comp=y,f=part
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अमात्यः अमात्य pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वनेचरः वनेचर pos=a,g=m,c=1,n=s
कुत्सितेन कुत्सय् pos=va,g=m,c=3,n=s,f=part
अभ्युपायेन अभ्युपाय pos=n,g=m,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
समवाप्स्यसि समवाप् pos=v,p=2,n=s,l=lrt