Original

यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः ।उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥ ४० ॥

Segmented

यस्मात् परस्परम् घ्नन्तो ज्ञातयः कुरु-पाण्डवाः उपेक्षिताः ते गोविन्द तस्मात् ज्ञातीन् वधिष्यसि

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
घ्नन्तो हन् pos=va,g=m,c=1,n=p,f=part
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
उपेक्षिताः उपेक्ष् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
वधिष्यसि वध् pos=v,p=2,n=s,l=lrt