Original

पतिशुश्रूषया यन्मे तपः किंचिदुपार्जितम् ।तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर ॥ ३९ ॥

Segmented

पति-शुश्रूषया यत् मे तपः किंचिद् उपार्जितम् तेन त्वाम् दुरवाप-आत्मन् शप्स्ये चक्र-गदा-धर

Analysis

Word Lemma Parse
पति पति pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तपः तपस् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दुरवाप दुरवाप pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
शप्स्ये शप् pos=v,p=1,n=s,l=lrt
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धर धर pos=a,g=m,c=8,n=s