Original

शक्तेन बहुभृत्येन विपुले तिष्ठता बले ।उभयत्र समर्थेन श्रुतवाक्येन चैव ह ॥ ३७ ॥

Segmented

शक्तेन बहु-भृत्येन विपुले तिष्ठता बले उभयत्र समर्थेन श्रुत-वाक्येन च एव ह

Analysis

Word Lemma Parse
शक्तेन शक् pos=va,g=m,c=3,n=s,f=part
बहु बहु pos=a,comp=y
भृत्येन भृत्य pos=n,g=m,c=3,n=s
विपुले विपुल pos=a,g=n,c=7,n=s
तिष्ठता स्था pos=va,g=m,c=3,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
उभयत्र उभयत्र pos=i
समर्थेन समर्थ pos=a,g=m,c=3,n=s
श्रुत श्रु pos=va,comp=y,f=part
वाक्येन वाक्य pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i