Original

गान्धार्युवाच ।पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् ।उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥ ३६ ॥

Segmented

गान्धारी उवाच पाण्डवा धार्तराष्ट्राः च द्रुग्धाः कृष्ण परस्परम् उपेक्षिता विनः त्वया कस्मात् जनार्दन

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
द्रुग्धाः द्रुह् pos=va,g=m,c=1,n=p,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
उपेक्षिता उपेक्ष् pos=va,g=m,c=1,n=p,f=part
विनः विनश् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कस्मात् कस्मात् pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s