Original

तयोर्न दर्शनं तात मिथ्या भवितुमर्हति ।अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥ ३३ ॥

Segmented

तयोः न दर्शनम् तात मिथ्या भवितुम् अर्हति अचिरेण एव मे पुत्रा भस्मीभूता जनार्दन

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मिथ्या मिथ्या pos=i
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
अचिरेण अचिरेण pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
भस्मीभूता भस्मीभू pos=va,g=m,c=1,n=p,f=part
जनार्दन जनार्दन pos=n,g=m,c=8,n=s