Original

शंतनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च ।तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ॥ ३२ ॥

Segmented

शंतनोः च एव पुत्रेण प्राज्ञेन विदुरेण च तदा एव उक्ता अस्मि मा स्नेहम् कुरुष्व आत्म-सुतेषु इति

Analysis

Word Lemma Parse
शंतनोः शंतनु pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
प्राज्ञेन प्राज्ञ pos=a,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
तदा तदा pos=i
एव एव pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
मा मा pos=i
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
आत्म आत्मन् pos=n,comp=y
सुतेषु सुत pos=n,g=m,c=7,n=p
इति इति pos=i