Original

तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः ।यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः ॥ ३१ ॥

Segmented

तदा एव निहताः कृष्ण मम पुत्राः तरस्विनः यदा एव अ कृत-कामः त्वम् उपप्लव्यम् गतः पुनः

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=p
यदा यदा pos=i
एव एव pos=i
pos=i
कृत कृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उपप्लव्यम् उपप्लव्य pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i