Original

त इमे निहताः संख्ये पश्य कालस्य पर्ययम् ।नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन ।यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः ॥ ३० ॥

Segmented

त इमे निहताः संख्ये पश्य कालस्य पर्ययम् न अतिभारः ऽस्ति दैवस्य ध्रुवम् माधव कश्चन यद् इमे निहताः शूराः क्षत्रियैः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s
pos=i
अतिभारः अतिभार pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
दैवस्य दैव pos=n,g=n,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
माधव माधव pos=n,g=m,c=8,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
यद् यत् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p