Original

इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली ।ययोर्विवरमापन्नां न रतिर्मां पुराजहत् ॥ ३ ॥

Segmented

इमौ तौ परिघ-प्रख्यौ बाहू शुभ-तल-अङ्गुली ययोः विवरम् आपन्नाम् न रतिः माम् पुरा अजहत्

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
परिघ परिघ pos=n,comp=y
प्रख्यौ प्रख्या pos=n,g=m,c=1,n=d
बाहू बाहु pos=n,g=m,c=1,n=d
शुभ शुभ pos=a,comp=y
तल तल pos=n,comp=y
अङ्गुली अङ्गुलि pos=n,g=m,c=1,n=d
ययोः यद् pos=n,g=m,c=6,n=d
विवरम् विवर pos=n,g=n,c=2,n=s
आपन्नाम् आपद् pos=va,g=f,c=2,n=s,f=part
pos=i
रतिः रति pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पुरा पुरा pos=i
अजहत् हा pos=v,p=3,n=s,l=lan