Original

दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् ।सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ।ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ॥ २९ ॥

Segmented

दुर्योधनाद् द्रोण-सुतात् सैन्धवात् च महा-रथात् सोमदत्ताद् विकर्णात् च शूरात् च कृतवर्मणः ये हन्युः शस्त्र-वेगेन देवान् अपि नर-ऋषभाः

Analysis

Word Lemma Parse
दुर्योधनाद् दुर्योधन pos=n,g=m,c=5,n=s
द्रोण द्रोण pos=n,comp=y
सुतात् सुत pos=n,g=m,c=5,n=s
सैन्धवात् सैन्धव pos=n,g=m,c=5,n=s
pos=i
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
सोमदत्ताद् सोमदत्त pos=n,g=m,c=5,n=s
विकर्णात् विकर्ण pos=n,g=m,c=5,n=s
pos=i
शूरात् शूर pos=n,g=m,c=5,n=s
pos=i
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=5,n=s
ये यद् pos=n,g=m,c=1,n=p
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
शस्त्र शस्त्र pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
अपि अपि pos=i
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p