Original

अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह ।ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ॥ २८ ॥

Segmented

अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह ये मुक्ता द्रोण-भीष्माभ्याम् कर्णाद् वैकर्तनात् कृपात्

Analysis

Word Lemma Parse
अवध्याः अवध्य pos=a,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
ये यद् pos=n,g=m,c=1,n=p
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
द्रोण द्रोण pos=n,comp=y
भीष्माभ्याम् भीष्म pos=n,g=m,c=5,n=d
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
वैकर्तनात् वैकर्तन pos=n,g=m,c=5,n=s
कृपात् कृप pos=n,g=m,c=5,n=s