Original

काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ ।ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ॥ २७ ॥

Segmented

काञ्चन-अङ्गद-वर्मानः बाण-खड्ग-धनुः-धरौ ऋषभ-प्रतिरूप-अक्षौ शयानौ विमल-स्रजौ

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=a,comp=y
अङ्गद अङ्गद pos=n,comp=y
वर्मानः वर्मन् pos=n,g=m,c=1,n=d
बाण बाण pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
ऋषभ ऋषभ pos=n,comp=y
प्रतिरूप प्रतिरूप pos=n,comp=y
अक्षौ अक्ष pos=n,g=m,c=1,n=d
शयानौ शी pos=va,g=m,c=1,n=d,f=part
विमल विमल pos=a,comp=y
स्रजौ स्रज् pos=n,g=m,c=1,n=d