Original

विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव ।हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ॥ २६ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ पतितौ पश्य माधव हिम-अन्ते पुष्पितौ शालौ मरुता गलितौ इव

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=2,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
पतितौ पत् pos=va,g=m,c=2,n=d,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
हिम हिम pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
शालौ शाल pos=n,g=m,c=1,n=d
मरुता मरुत् pos=n,g=m,c=3,n=s
गलितौ गल् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i