Original

पितरं नूनमाजिस्थं युध्यमानं परैः सह ।नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन ॥ २४ ॥

Segmented

पितरम् नूनम् आजि-स्थम् युध्यमानम् परैः सह न अजहात् पृष्ठतो वीरम् अद्य अपि मधुसूदन

Analysis

Word Lemma Parse
पितरम् पितृ pos=n,g=m,c=2,n=s
नूनम् नूनम् pos=i
आजि आजि pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i
pos=i
अजहात् हा pos=v,p=3,n=s,l=lan
पृष्ठतो पृष्ठतस् pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
अपि अपि pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s